पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गेहानि तानि विजनान्यविफस्वराणि पायो जना चिजहतीति किमन चिने । भूयोऽयदांभियपथैन पुराहतेन पुर्ण प्रभाभरयुतं क्रियतां मुहम्यम् ॥ 4. ॥ पारस्पर्यम् ॥ पारस्पय प्रभवति महान्धर्म एको जगत्यां यद्भपापारे प्रचलति मायं लोकवृत्तान्तजातं । सूपस्सूर्य ग्रहसमुदयं नित्यमाकर्पतीत्थं ते चान्योन्प, सदतियलादग्यरे सुस्थितान ।। सुक्ष्मालोक कचिदपि दृशोर्मार्गमायाति किञ्चिन- नैवद्गव्यं विरहितपराधीनतं विद्यते यत् । धारभ्यागोस्सरसिजभवाण्डाघसानं च याय- धर्मस्यास्याधिकरणवशो वर्तते सर्यलोकः ।। चिस्पष्ट – नरदिविषदां यशसस्य मदाने, वनवम्मोनिधिजलमुची सेव्यसत्सेघको च। भागी भनों पागतयोर्वन्ध एक प्रसिद्धी लोक चेत्य प्रतिनियता पन्धुता नित्यसिया ॥ २ ३