पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ३ देग्यास्तस्या शिरिद नरोऽतमिलस्तम्पुसृष्ट शानोद्गत्या जनयत कला, श्वाहलादाणवारत्र । शान्ता बोरा श्वनिखिलपदार्या भृश निर्मिता नारम्सों भुवितिजयनेऽयं कलादेयतारयः॥ इत्थं धन्य नरकुलमाटो यम्य भोगाय सन्ति ज्योत्स्ना नया पिकस्तसगादीनि च प्राकृनानि । गेहारामादि चतुरकरलाकल्पितं विद्यते यत् काव्यं गीतं च ललितकलासंमदिन यदन्यत् ॥ भोगे पादृश्यधिकविधता तादमी नाराने स्या- द्विद्यद्वात्याक मिधनमूग भीषणोऽस्यय लोकः । यन्यालम्लोऽसुदरणवण भीकरोऽत्यन्तमय प्रमोन्नयन निधनाने विन्तु भद्राय भूयात् ॥ ४ ५