पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

%2 संग्रपिता तदनु भर्तृमृद ससत्या तातं सखीयुगलमेगशिश लतां च। सानर विदरय, मनसा घटु चिन्तयन्ती गत्या क्रमेण पुरुराजसभा प्रविष्टा ॥ सत्राशमनिपतन, कृपया जनन्या अनागम श, नृपते मम शोकहारी। कोहस्य धन्ध उदभूतगत श्च भर्ता, तप्ये ततोऽतनुतपाति पति स्मरन्ती ॥ गाधेस्ततो जनयिता परिवृत्तवर्णी, मातातिमानुपफुला, परिपालको मे। तातो महान्कुलपति, सनं च शिक्षा मुथ्याश्रमे, पतिरदो भवनमाष्टः ।। किन्नेप मतविरह स्सुतरामसहो नाहमिय निरवधिश्च विभाति यो मे । कामे निपीनयति, किं यत कारणं स्या- दाजा न धर्मपरमो यस्थिति में। हदारिणी निगदिता किल गानुमत्या वीक्ष्याहुलीयफमसावधिगत्य तथ्यं । ताम्यत्यहो मम कृते ऽनुशयाभितप्तो यस्यान्तरे मम च तिष्ठति लोक एकः॥ ७ ८ ९.