पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सपी च से चिदितशापकये प्रिये मे वापराधसहिते कथितं तु तान्यां । आवश्यकत्वसमये प्रदिशाङ्गुलीयं प्रीत्येति, भाग्यविरहापतितस्तु तीर्थे । १० सातं बनौकसमयधितयन्तमेष रदायवीमि किमी प्रति इत्यधिज्ञ । दुर्वाससा सवपसा चरिते मदीये मुण्य हि कर्म कृतमस्य फर्क स्वल्पम् ॥ ११ दण्डः रूपाविरहित. परिकल्पितो यत्- भर्नु च विस्मरणामेष च विषयोगः। मन्ये सदैवघटितः परिशरिमार्गों येनेह पाचनतरा भवितास्मि नूनम् ॥ १२ आतिथ्यफर्मणि नियोजितवा पिता मां विस्मृत्य तन्नृपतिमेव विचिन्तयन्ती । नरपेदिष मुनिवरं समुपागतं तं शाप फलं च चिहिताकरणस्य युक्तम् ।। २३ कामान्धयाऽचरितमेतद धर्मजुएं सामान्यया चनितयेव पशुस्वभाजा । धर्मीनियन्त्रित इहास्त्यभुभाय काम- स्तप्तर: फलक निचयास्तपसा मयामी