पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ किन्स्वेतदद्भुततरं यदिहास्ति येना- दानं जुगुपिसततम निखिलेऽपि लोके । संलक्ष्यतेऽधिकगुण महितं च पिः, पातो जगत्वयजयेऽत्र परिग्रहाशी । चमः प्रतिग्राणिमीरित आप्तवामिः न व्यक्तिगो विधिरय सकलोऽपि वर्गः। विपास्य पप निशितेन द्वि तेन चो, रिकोऽप्यसाचखिलपूर्णतया विभाति । वर्गा भवेद्यदि कदाचिदयं धनार्थी विप्रत्यहानिरुदियात्सहसैव तस्य । निम्सत्वशस्त्रनिहतारिकलाश्च विप्राः स्वां जीविका परचितः कलयन्ति तुष्टाः ।। दारिद्र्य धर्मपरियजनोधपूर्णी लोके फिमस्ति घरमारतवरप्रदेशः। किंवा विधानमिदमेव सुदेशमेत धान पारयनि मूर्धतले परेपाम् । अर्थायाः क्षपित भोगतापा जगत्याः क्षेमाय सेऽनयरतं व्ययितखकालाः। रक्ष्या. काचिदपि से कृतसत्पलदया। रक्षन्ति संस्कृतिमिमा भुवनाद्भुतां ये॥ ५ ६८ ७