पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वातन्न्यलाभचरित किल भारतीय भात्यद्भतेवतितरां मकुटायमानं । त्यागावयाजनतया परिचय हिंसा युद्ध प्रघर्तितमहो विजयो विचित्र ।। ८

8. | भीष्म महात्यागः ॥ . स्मृते भी योऽप्ये स्मरणपथमारोहति मृदन- नगानां राजासाबुदधिनियह श्चातिगहनः । नयागारापातो भुवनगुरुगाम्भीर्य भरितः पृथुः माशुदेवालयसुविलसदोपुरगण ॥ महान्धमी वीरः प्रसर मम चाग्यस्य नुतये विचि यस्यासीजनन मिह चिन्तान मिगतं । प्रतिदाचित्र्य मथितमबनी यस्य भुचि च मिलोकीचित्रं तन्मृतिचरितमनाथ कथय । प्रय कंसारः प्रशमनषिधौ इन्तविफले प्रवृतिसंरब्धा सररहरणाय दुततरं । पुरूणामध्यधे कुलतिलकमीम श्य निद्वितो वृतोऽद हन्यां नायवदिति पराम्पाण्तनयान् ॥ ३ २