पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० 10. ॥ श्रमप्रशंसा ॥ । श्रम कसाः पूज्यो भुवि हृदयापर्धश्च हितकृत् ननीचो नोचोऽस्ति धमिजनगणे सर्वधिया। श्यपाको राजा च स्थितिविरचने भेदरहितों रथेधा यग्नेया न निसटशभायोऽहनित्रये ।। ? १ 4 नियां कुर्वन्कमी निजनिबिलशक्त्याउँघयतो रति पश्येत्तस्मिन्टमनुबजेत स्वयमपि । अय न्यायम्सलो हरिहरमखानां दिविषदा तथा नृणां चैय श्रुतिनिगदिता कर्मसरणिः ॥ धियो योढारस्तमानपरिखिमा इव नरा प्रयासे शारीरे कथमपि न जातु प्रमुदिता । धनमा पूर्ण सुखमनुभवति थमता प्रझोपायाजन प्रमादितनिजोत्कर्षमतय ॥ 2 श्रमो वित्त महा त्रिनयमिदमभ्यर्पजन रितीर्ण विश्व समादिततया महलहते। न कस्यापि स्वयं भवति सकले म्यास इति । प्रजायतेयं यदि भुपि भवस्पियिभव ॥ ४