पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहताब्या आदथा श्वरणचलनं दारदलन निश मन्यन्ते च कृषिमवलिशा परभृता । परेषा साहाय्य श्वसितुमपि वांछन्ति रूपमा कय स्वायत्चानां श्रमरतिरमीम विषयम मतेमसंपत्तियों भवतु धनसंपज निमतां श्रम ते शारीर फलदमिह कुर प्रतिदिन । यथा स्यालोकोऽय श्रममय उदात्ती बहुफलो यथा च न्यकार श्रमिझदयपत्ती वहिरियात् ।। विवेकशा धीश्य परिपटिन भाति प्रमविलु विनोद उर्गणा निरतिसमये ये फिल जना । नटा मातारोऽन्म धगमरहरामीर बद्दश श्रमी नो पर्याप्त लभत इह भ गृहगतान ।। स्थित प्रायेषु इचिणामधिकं कोऽपि तनुने प्रयस्यस्ताप य प्रत्तनु भजते तिनमय । यपुार्यानाम प्रबलतरमाम्ता मतिपल तयाांग्रेयोऽधयों विजय इति भारयेच सुदशाम ॥ ८