पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ 11 ॥ रजो विलासः ॥ अन्तर्वदिश्व परितो रजसावृतोऽहं सरिमन्निमसमनिश नयन मन श्च । स्वास्फुरदृचिरसत्ताराबलम्रा दुन्मज्य वच्मि कुतुकायु तहिलासान् ।। लीकै प्रवृत्तिरखिला रजसो बिकास -- स्तन्छासने सपदि नृत्यति सर्वजन्तुः । चैतन्यपि पुग्णमेतदधीनमेच प्रख्यान दुर्लभतराद्भुतभूमकृत्तत् ॥ ३ मात्राम्य सत्त्वमतिदीनमिदापण प्रायो रजो चितनुले स्वयमेव राज्य । स्यमाम प्रकटपत्यवनी नरस्मि - रागं च मन्युमजित जनयमकामम् ॥ काम करोति भुयन कपल फिर्टफ घ्यासाननो भ्रमति च प्रसि ततोऽन्यन् । जोधो महाः परम कामणिको न लोके हातु सहेत तृणमध्यपरस्य घस्ने । ई