पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ लीलाविभूतिरनयो भवति प्रपञ्चर संसारफर्मनिश्चयमा च चोदको ती। स्तैन्य वधस्समर आक्रमणे च वैरें दैन्य छल कपटता पहुधा चरन्ति ॥ भग्नारसितारकिमु रजा प्रस्तं सुसत्यात् संप्राप्य पर्णनियार, लसतीए रक्त । यनैप जुम्भति शुषो ऽस्पिददम्भयो क्रीडन्ति तर चलबद्भुवि वर्णमांसि ॥ विमा अमानुपकुले कथयन्ति – स्त्री- रागेप्सय प्रचुरवर्णयुताः पुमांस । इत्येव किन्तु नियमोप्युमयो नलोके भूयो विवेकति दृश्यत एप चित्रम् ॥ शते धनस्य समयस च भूरिभरगो व्यधारतो मपति संसदि घेण्दो। आपश्यकाकरण विनियुज्यते चे- दंशोऽस्य कक्षन सुखं भवितेव नूनम् ॥ विद्याथमा यनिमठालय यज्ञशाला स्थानानि यन नियत भुवि सात्विकर। समापि तापमहो रजसो नितान्तं नुत्तारगम्य जयत पलु विप्रामीचः ॥ ७ ८