पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ कि नागतोस्त्यबसरोऽस्य निरोधनाय संस्थाफ्नाय महितस्य न सन्त्यभूम्न । यावत्स्फुरन्ति भुवने स्थिरता प्रपन्ना शान्ति धुवाऽकितपता शुभधीध तृप्तिः । 12 ॥ सती ॥ लसन्त्याय्यानानि प्रबलतर राजन्यचरिते नुलोकेऽन्यत्रापि श्रुतबदुगुणा, यत्र युवति । युवान सघूणा कुलजमकरोत्स्वमियपत्ति ततश्यं स्नेहार पितृपतिगतार हाशमवहत् ॥ त्रिलोफेशः पूर्व घटविटपिनो मूलतलभाड् - मुमु णां मानास्परमकृपया मार्गमदि शत्। ततरस्माय देवः परिणमति दक्षस्य तनुजा तया देव्या साकं च मुलमबसचिरतरम् । धुलोके जास्यासीबलयपजाप पनि शिव महेशत्वं तस्यापलपितममी मध्यौ । प्रतीक्षा चमात्य यसरमत्रमन्तं च कुधियो थिमा हेतु देशे महनि हि विनाशस्प समये ॥ ३ २