पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ४ ५ स दलो द्वेष्टणामविपपदमास्थाए बहुशः पुरो नन्दीशन्या कुरुत शिरनिन्दा पसदसि । शगापायं दाग्यस् तनुत रह हित्वा शिवह वि मेवं गीयताम्याथ शिर इति च स्वादसुरभी । प्रवृत्तिस्तादृष्ट्ये भयविधिलिता मुरिल सवे स्वयं दक्ष. कर्नु तदनु चलिनोऽहंयुहतकः । अशेपास्सम्भारास्वपदसघशा सतविरचिता लिदिपावशालायांच.समुभलसम्मोदरिताः । अनाहता पिता भुवनजननी निश्यपिनुता सचिन्ताभूदेवी अथितहदया कर्मणि पितुः । अहो बपान्धाय मियदुहितरं मां न गणयन् पति मे भूतैर्श स कथमवमन्तुं हात्तमतिः ॥ अकार्यस्याकार परिणति मयं नाधिदितया - प्रमूढा धी श्वास्य प्रचुररजसा गाढतमसा। विपत्तिबमाण्डप्रलयजनिका निश्वयमा निचानार्य कि, जनक तब मी न किमयम् ॥ ५ पित हन्तवम्यति च गन्त तव पुरी ममाद्यातो याचे पति महानुभा प्रियकर । विनय पृएस्तदनु शिया शहरधिभु - निघागदाची सुसुशमनुमने कनमपि ॥ ८