पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ ५ भन्ये केचिद्विरलविरलास्संवृता. पुस्तकात्तै- भीचमा नियमसिल स्समिशन्तस्समाधि । कालं पंबिर सतयसतमः पहासम्मियाण्डे प्रशारूप प्रणिहितधियो नूलमन्यत्पन्ति ॥ अण्डे मित्यातदनु विभयो जातपक्षा अयन्ते प्रहा चपां विगतपिशया निखिता संविभका। नास्मिल्लोके भवति सदृशामद्भुतं विनिय वा ताटकमाशा जगनि मनने नेतृतां यान्तिमचा ।। ६ 14. ॥ हल्लोकः ॥ विसि त्या नरजीचलोकपसति कर्तुं पदीया सुखा वृत्तीश्चित्तयित्वरीरहरहत्त्संमृश्य तत्वेप्सया। पोक्षस्य प्रथमें कियांस्यीय गुण स्सस्येन संशोभितर संपश्ये श्च सविस्मयाय सकलारसनत्यन्ययेति द्रुतम् । हलोके तब मेपनं न बमसि त्वं किन्तु घोरामृगा- श्यामन्यांप्रमृगाल मरमुखा अन्यत्र सत्तासः । पायादश्रवा स मे समदिता प्राक्रम्य यत्त पद स्वोधायच विधाय सम्यगनियां त्वां जन्यते न्यकृतम्