पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ - यानानासम्पराक्तानयि परिहर तान पूर्णभार्य यदीच्छे । रन्तरस्थान सगुर्णाशा विचिनुहि कणशयास्मिता सन्निहस्य । जीपेरम्पार्थमित्य कचन च पुरुष घोपयन्तं न धीक्षे सो दम्भनियोऽति प्रतिनिभिपसदाचारसक्तो न कोपि ५ 16. ॥ अष्टमूर्तिस्वरूपम् ॥ ब्रह्माण्डानि वन्ते यदुदरविवरे नौपुलानीय सिन्धी फालोलानां प्रधाह प्रसरति निविडो यत्र माचिघुदाः । यस्या ज्ञाने प्रमुग्धा अपि नरमनस श्वच विद्वरेण्याः केशो रुद्रम्स या सालसति सकलरादिमा व्योममूर्तिः॥ १ आकाशो पुद्धिसभ्यस्तनुभवपवन श्वाधिगम्यस्त्यचासो प्राणधारोऽगिलागा स्थिरचरथमघाजन्मिनां श्वासमाजां सूर्याणस्वाहचर्य तनुज तमुजो जीपदापुदानां नादानामाथयो यो मस्णसरणरमाति नित्यं खगानाम् ।। २ अमितीवस्य चिनं नरमुष्टदतुलः पावक शुभ्रमतिः पर्यायण प्रकाश दददानि यथा सूर्य पगेपि राया। भागापामानदेयो निधिलगपभुजा इन्स्योटा शिरसाया - मापता सभ्यताया भसरभयकरो भाति चाथर्यणस्सः ।। ३