पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ $ आपस्सन्ति प्रतिष्ठा स्वतृषितजगत श्वामृतत्वं भजन्य - स्तिनोऽवस्था प्रयाको भुवि पदमसिले व्याप्नुवन्ति [प्रकोणाः। वर्णकारेण पृथ्वी तनु च सरितामात्मना थाईयन्त्यो जीचा- सी विशयोऽशनरसमिलिता प्रापयन्स्योऽ [अमेपाम् ।। भूतानां या गरिशा पृथुनरपतिमा लम्भिता चीजपापा नुद्भिज्ञस्य प्रसूतिश्च पाखनिजयो भीरबोटी धरित्री । पृथ्वी प्रेष्ठा च शास्त्री जलफल कुसमैशोभिता विश्वद्या सेव्या मूर्त्यन्तर्रयां प्रभवति महिपी योपमा च क्षमाया ॥५ अस्वलोक्यदीपो प्रहपरिवृप्तो यश्चमीति स्वयं यो दीक्षांकुर्वन्यथावर पदमुपरि वहन्ज्योतिषां संप्रयाण । पास्यस्तेज प्रतापं धरणिनुसकर दूरतो धर्मकन्द मैया जन्तून् प्रोया थ निएमयति तान् धर्मसु [स्वेपुनित्यम् ॥ ६ चन्द्रोस्मामीतिमूर्ति ईरशिरसि वसायुप्पपुखो मनोक्षस खीया पीयूपकल्पा-कि रति करमया सुस्वरा गायकॉम । ज्योलापूरे च तस्य प्रति समहान सिन्धुरम्मते द्रा गाहादेन अपूर्णां च हृदयकरराः प्राणिनां प्रौत्तरताः ॥ ७