पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ धर्मानेचाचरन्यस्सततमिह जगत्कनेता च होता सृष्टीलामीश्वरोये किल परतनुचल्लोकमार्यकनिष्ठः। भत्ता चै यारमेषोऽनुभवति हि तनू भुज्यते चान्धमीभि - जाननेज स्वरूपं चरति यदि नरो याति तृर्ण [स पूर्तिम् ॥ 17. ॥ विरावापद्रवः ॥ रति करटवृन्दं फुफकुरा बुक्यापन्ति प्रगतनगरमध्ये शृण्यतो राघराशीन् । श्रवणकुहरतोदा कृत्रिमा प्राकृतोसा- ययति न विषयत्वं तादगल्पोऽस्त्ययं हि ॥ ३८ नरगणसः पप्याथीप्वजन मायविनिमयकर्मण्यातपोकोऽतिरुक्षः । रविरुदयति यायनव सावदिशान्ति द्रुततरमथ रध्यावियनोशकाराः। मदमदमिभयायं सदगुम्फा घरूया कपिफणिपदफासंयुती भिक्षुषः । प्रतिगदगुपयात धोदयादादिनान्त कल्यति नएफ द्राग्लरधुमीपददिभ्यः । ३