पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ अशुद्धे निप्पत्ति व्यपगमनमाने प्रयतिते दिभात्यस्मदीय प्रथममवशिष्ट प्रतियुगं । तथा पैदासः कतिपयधोदृष्टजननं युग सत्यं दुरे भवति यदि सत्चे न नरधीः ।। 19 ॥ स्त्री ॥ शक्तिस्वनामधेयं नि जयसि सहसा पुंस आक्रम्य तेज. वीय शनोति लोके क इह. कथयितु भूरि सौन्दर्यशास्त्र अर्धे त्यगृपमन्यजगति कलपसि स्वीयमध ययेच्छं नास्मिस्ते विस्मयन्ते तव विधवरा ये महत्त्वं विदन्ति ॥ १ एका व्यामोहय जिन दनुजनिबदायिभ्रमावस्तुधेप्सून किं लावण्यप्रवाहे सब मुनिनिचया दारुकायां न मग्नाः । चिन्तां नीते स्वदीये घशारणयले विश्वतोजूम्भमाणे पर्याप्ता किन रेशा नए भवि विजयाथ किमर्थं तदर्षम् ॥ १ मूर्सवेनोन्नटन्सं दयितुमनी या प्रवृत्ता पुमांसं लालित्यन, नि कार्य निवहसि जगतो निस्सयन प्रधान । उत्सष्टं मातृभायें किल सकलहितं बोद्धमत्रोन्मिपन्ती पुंभावो यत्र तत्र प्रविलससि मुदर वृद्धिमापादयन्ती । २