पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ al. ॥ स्वाश्रयः॥ १ २ नरस्पार्थी यावत्सरलगतयस्तावदिह सः स्वयां शक्ति मत्वा चरति भुवने मानरहितां । मदान्धः प्रारम्माविरचयति योञ्चावचगुणा फलं त्वेषां शश्वद्भवति विपरीतं च धृतिमृट् ।। क्षणादस्माकिश्चित्प्रविशति अयं तस्य हृदयं ननिर्गचकत्येन फिस पतनमाचास्य वपुषः । पिमेयस्मिलोके स चलति वणेचायरिधिया प्रणश्यत्या श्यस्य स्पकगरिमचिन्ता विशिघिला। उपायाः 'प्रोच्यन्ते . कुशलिभिररष्टार्थघट फै नरो ये तान्भक्त्या ,श्पत इद विमस्य हत्तये । उपास्ते दैयशाः जपति फलझाडी मनगवान - सुष्टुर्जिशासास्य पति शकुनधर्मान् कृषणिनः || किमित्यस्य स्थाने नर इष्ट न गृहाति शुभदं स्थिर धर्म, नित्यं फलमपि यदीयं च. यथा निभाकोऽसी सपदि मतपस्वाथयचलो -विमको मात्रेभ्यः परयशकरेभ्यो विजयते ।। जगने। ४