पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29 22 ॥ तदानीमिदानी च ॥ नासन्नो सनदानी प्रतिसमयममं घरिम दूरे न बाचा माविर्भूतमयञ्चे मनुज कुलमुदत्कालमेतं ब्रवीमि । ऋश्यादाक्षस भरसरफरटिभिः परकत्या पूर्व संकान्तारण्यकधि नरसितमभूमध्य पताजस्य ॥ घोराबुदृप्या नियम्यागनिशिततरया दैवयोगाय, शश्वर- प्रावल्पं स्वं मनुष्या काशमपि विदधे मेदिनीकास्त्रमागे । उद्गच्छत्यस्य पश्वासनविषयिणी चिन्तना पूर्वतोऽत - चित्र- पापाणखगड़े र्षपुरलमफरोदस्थिभियः कपाले आप्रत्यूषप्रदोमं भ्रमणमदरसंवर्धनार्थं च युद्ध भ्रातुयशस्वहस्तेरसह सहयसनैचिंद्यते यस्य नान्तः । मध्ये नत्यं च गानं घनावसहितं योपिता मण्डलेऽस्य 'स्त्रीणां पृोऽनुसार: मतिदिवसविधियोऽर्थकाममयुक्तः॥ ३. २. आरण्यस्यास्यवाण्या मिहावचन व प्रायशो गीतमेव स्वादिष्टादशगुम्फा अवधिसमुचिताः मानप्रस्तत्प्रसंगे। आस्तामताकिमस्मिन्परभुधनपरा युद्धिरातीश धर्मस गई नामी निगारपरक क्रियाहीनमास ।। ४ 1