पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ तनाट्यं तवगीतं समररसिकता सय भवादिलाध्यै तत्कापट्य कलाप्स्यै नरपरिपदि संदृश्यतेऽद्यापथनूनं । बीजावस्थां च धीन किल परिजही सभ्यतादीप एप: यावक्षस्त भूत्वा फलति न भवने तावदस्या न कीर्तिः। ५ 23 ॥ शिशुस्वर्गः ॥ चरित्वा संभ्रान्तः क्रमणकठिने पुस्तकचने नरस्तत्वाग्वैपी विशिधिलमना व विरमति। बदामीत्यायनं मज यदि सुरोः शिशुगणं वियुक्त दम्मा सरलगतिमानन्द सनकम् ।। तदीयं संजल्पं मधुरमबघानेन शृणुरे भषेच्छीनं ते विस्मरणमखिलानां खटु राजा उदेत्येपो वाणी कथमथ च मायास्समुदिताः कथं असा जाता विदितमिह कस्येदमधुना । अहंतानोत्पन्नान किल ममताया अपि जनिः मकृष्ट चैतन्य सुरति शशि सर्वत्र च शिशोः । करोति फ्रीडा यः शशिवृषभकास्तपचयर - वयं सटवा लोका व्यवदरति धाव २