पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ ४ अयच्छेद करले दिशि च न शिशोरस्ति विदुषो विनान भरद्धि पियत्ति न विना सूप्यति भृशं । ददात्यन्पेभ्योऽसौ स्वपरगणनावर्जितविध यथेच्छ याना य करचरणचे. मफुराते ॥ सृजन्तरुपसिं विमलयदन नत्तदसितैः- चरिनैरव्याज रसृतवचने शापि मिशव । यमुसापुर्वाणास्सविधपतितान संशतिशयो निलिंपा भीमा ये सक्लरमणीयादशभमयाः ॥ १ 24 ॥ भूतक्रीडा ॥ चरि लोकस्याखिलमिह सुसूक्ष्म बलपतां प्रकाश भूतानां वितिरिति तूर्ण भवति तत् । यटिस्युलीलास्ता प्रशमसहितास्साधु सकलं पर वेपारीति प्रसरति न सर्वत्र सततम् ॥ असारायेऽस्माक भरतवसुधाकोशभवने समृद्धे मस्या रहह महसी भीरुपनता। जना हा पुष्टा झटिति निरयेद्राहिपतिताः धरित्रीकम्पोत्थं हव्यदलन गोकचरितम् ।। २