पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३ ४ नरा गायो पृक्षाः परिमुषितजीचा अयुतशः क्षणाशीता नघः पुलिनमयतां चित्रसलिलाः । निधानं चारीणां परिणतमगाधं गिरिफुल विपर्यासेना भूहिरिकुलममा जलगृहम् ॥ अहो कीडा भूमेः! कुतुकचलिता प्राप्य विकृति तर्नु स्वीयां नूत्नामफुगत! नरम्यातिमहतः । वितरवानायासान् सपदिचितथान्दी पंदितान विजानात्यपाकिस्कृतविषमस्याच नुस्ताम् ।। समया कृष्णा भू नयनसमरक्षां गतवती प्रदानी सम्यानां निजजनगणेभ्योऽमिततया । इदनी पूर्णागि निरुपमबुभुक्षा क्षितितले प्रसप्पाः पन्थानोऽशननिमयनं पोनि घटते ॥ विना गेहे चासः कतिकति जना विच पतिताः शिशूनां संख्या को निमदितुमपे पारयनि न। सूतानां तोये भूविवरयनपान्योन गणश - स्तिरोभूता सस्सुचिरविरचिता संपदधुना ॥ नरस्याल्पावं चाचगयितुमे नमयित नितान्तं प्रोसं प्रशतिरुपदेष्ट्री प्रचलिता । अघौघानां नृणां परिणतिरिय दैवविद्धिता वदन्त्येवं लोके विपदमधिकृत्यापि विबुधाः ।। ७