पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ इदं तो नूनं नर यथावचरति यर स फंडामपन्नामसदयनी भूजलमुखः । इदं सोवोत्साही पुनरपि नवीफारकृतधी विशिष्मां वृद्धि द्राघिरचयति तद्विस्मयपदम् ।। ८ a 25॥ भू भारः ॥ १ मर्भ लक्ष्मीकान्त कलशजलधा फल्मपहरे शायानं मागेशे निखिलजगतीरक्षणगुरं। मराकान्ता शश्या सजलनयना भूमियनिता ययाचे देवाय सहनगुणमयी भारहरणम् ॥ फलं घोर युज फरयमखानी भटवरा असरयेयास्तूग रण भनि निकत्ता निर्दयतया ! शिशुनामाधिक्यं कथमिह भवेद् दुर्वहमरो जनन्याश्चिम तद्वयमपि कथं सा वरयते ॥ मरिम्णा कुर्वन्तरसनतममुख भूरि गिरयो महनियाकीनों गहनवनपाल्यश्च तरभि । गजाधानां यूथा गुस्तरमाणां गुबइच' कथं मात्रा भारा न परिगणितार तेऽम्बुनिघय. ॥ २ RU