पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ ८ पवासि लोकस्य हि रक्षकचा धुक्तं प्रजानामयधीरण किम् । भृशं वीक्ष्य दशां तदीयां निवारणद्धि कथं प्रसिध्येस् । नाशप्यता नाथ भवामि सज्ञा कर्तुं मजार्थं यदपीह कर्म । त्युक्तवत्यां पतिदेवताया मुयाच दुष्टस्मितपितास्य ॥ पा मनीपा यदि वाजिरूढा वीथी विद्यारं कुरु चीतचामा । थेति याचं नृपधर्मपत्नी एतस्मिताबोचदपांसुला सा॥ १० बागे रताना भयदायकं किं कि दुष्करं भावि जगत्यमुस्मिन् । गेय वार्ता नगरी प्रविधा देवी प्रतिज्ञातरणोयतेति ॥ २१ थ्यिश्च सघो यिजना बभूवु तो गृहान्तस्सकलोऽपिलोकः । पारा वाहं वसनानिहित्वा चारित्रवासा महिषी महार्वा । बचममे मन्दतरं मुद्रासी पीथीश्चतस्रो जनतााभार्थम् । मसामासाथ ततः क्रमेण पत्यस्सफाशं च यशस्विनीसा ॥ पणी स्थिता सांजलिवन्धहस्ता सती पुरस्तस्य विधूतदा । ीलोन्नतायाः पुरतो महिप्या बुद्धचा सुपरसचं लपिमान मेय! १४ रजाहतो गद्गदया स्म वाण्या देविक्षमस्वैति कथंचिदाह । भाशापयामास स सद्य एव निराकति पीड़यत: फरस्य ॥ जाः प्रमोदं परमं प्रपार नियाजयात्सल्यगुणाभिरामाम । मां शशंपुर्तृपतिं च भूयो जायाप्रभाबोदितसाधुभावम् ॥ १६