पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ आण्यानमेतन समाप्तिमेति प्रजापवादो यदि नायमुक्त । छिद्रे कपाटस्य कुदिरेको वीथीगता दिवसनां दिक्षु ॥ १७ विक्षिप्तष्टएिंटतनेच आसीत् क्रियानुरूपं फलमाप्यते हि । साधीकथां पुण्यकरी पुराणों पठन्तु सर्च मदते शिवाय ॥ २ 2 ॥ प्रावरणभाषितम् ॥ पुरी मरास्ता विपुला जपाने देशेऽस्ति काचिमिसिसैनिपेच्या। शाला चभासे महत्तीयस्यां विक्रीतमन्नं पसि तेन सार्धम् ।। १ तामागत कश्चनसार्थवाहो यासामिकांक्षी ध्ययदो दिनान्ते । थगारमेकं पदि देश तस्मै शालाधिपस्ससुखरूपेतम् ।। शय्यागते प्रावरणावृतेऽस्मिन प्राप्त निशीथेऽस्तमिते मदीपे। किं शत्यपीटा तय ते फिमस्तीत्याकार घेणंचयै नियदः ॥ ३ संवादरूपश्च विराव पकस्समुत्थित्तो जागरपन्टुस्तम् । भातास शय्यां बिजही मधापामुवाच शालेशामुदन्त मैनम् ॥ म सत्वरं तेन विवेशगई निदानगेचास्य विचेनुकाम । न न निश्चिन्न च इष्टास्मिन शालाधिनाथस्थमगारमारात् ॥ ५ I Lodine z Chosze 3 Rullt 1 Converulion Volsc. H