पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ तुजी निवृत्तो घगिजश्च गैहमन्यत्प्रदिष्ट यसनाय रायाम् । भागन्तुकोऽन्यो दिवसेऽपरस्मिनयाप पूर्णपितमेर भासम् ।। अवाधराने स तमेव श द निनाय रानेरपरत शेपम् । अनन्तर स खयमेव रानो समाप्य शलेश इदत्वगारम् ॥ सुस प्रमुपाप परीतगात्रस्त नस्थितनावरणेन गाढम् । मध्येनिश तर यथायदेव शदश्वज्ञातम्स च बोधमायात् । मस्त पुरस्तादथ धृष्चित्तो निचिन्यतम्स कलान्स धीमान् । अद्रुत मायरण निदान नाभ्द्रयस्तस्य यतो निराले ॥ स तर पुन क्षेप्नुमना आह द्वितीयहस्तारपिकस्य हस्ते । तासकाशादयमातवान्पुरा माण चिन च तटीयवृत्तम् ।। गृहन्यणिक प्रावरण स तृण कीत तु यस्मा पुरु'गत्पुरेदम् । अन्धिप्य तथावयति स प्रत्यर्पयामास च सजनेन ॥ ११ ध्याय त प्रावरण किलेल्थ गृहे तीयेऽघसता वुमारो। पिता च माता च मृती तुपे भागोर्ययोपित्तमपीह नासीत् ॥ १२ अल्पे व्यस्येव शरीरयाना प्रचालिता देहपरिश्रीपेण । रब्ध न पर्याप्तमभूछन तर प्रमेण यस्तुनि गृहस्थितानि ॥ १३ 6 Lodt og 1 Traveller & Caps 9 Second had dealer