पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकको विषयमागतानि पिना बिमशन्यधनेत कानिचित् । रिक्थेपु पियेवशिष्टमेकं नियारक प्रावरण हिमस्य॥ अन्योन्यमालिप्तनू निदाया माच्छाध तो तेन हिमे प्रसुप्तौ ! कि शैत्यपीडा सब से किमस्ती ल्यायन्तायसनमिथश्च ॥ १५ अन्ये घुरामाद्गृहवेतनाय स्वामी निवासस्य कृपाविहीनः । ती धेपिनायनमुखौ प्रवक्तुमशफ्नुपन्ती च जडाव भूताम् ॥ १६ निर्लजमेचावरणं तदीयं जहार बेगा द्रुदतोस्तयोस्तः । बभूप यस्मिस्थिरतामुपेते किंशत्यपीडादिवचोऽतिमीमम् ॥ १७ निकासयामाल गृहायतस्मा स्यकापनाथाश्रवनीतले ती। कि नास्त धर्मी किमुषा दयावान्बभूव चेत्तव्यसने कृतं किम् । प्रायो नरमस्वार्थपरोऽस्ति लोके याच धर्मश्च बहो, पताका १८ अहगत दुर्गतयोः कथंचिद्रथ्यातले भुत्कृशयोनितान्तम् । राम्यागता घोरतरा हिमेन नामोस्तु चण्डेन परं गतान । शानावृती स्थण्डिालशानिनौ तौ श्रान्ती प्रमुत्ता न च विप्रबुद्धौ । मास जनास्ती निलय प्रणिन्यु ईस्तै साहन्त्रेण विशोभितायाः ॥२० साख्या च यस्या भुधने येति तदुष्यतायाः परमं प्रशान्तम् । रेच्या दयाया न करास्महनं पर्याप्तिमेत प्रमर्वात लोके । कोटिश्वतेपामधिका न भायानरस्य दुःखे धनुचिन्त्यमाने ॥ २१