पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ 3. ॥ कनकपट्टिका ॥ चाराणसीपुण्यपुरे कदाचिद्देघालये विश्वपते. पवित्र । मूर्ते. पुर. कोऽपि पपात पट्टो मध्येदिन हेममयः प्रदीप्तः ॥ १ ससम्भ्रम जग्मुरथार्चफास्त लेप्रविचिन दहशुश्व तस्मिन् । भक्तो भुवी शस्य य उत्तमस्स्यात्तस्य ध्रुवं हाटकपट्टिकेति ।। ततोऽधिकारे पुम्पा नियुक्ता निकेतने विस्मयमानचित्ताः । आधोपयामासुरनुक्षण तां मामे च दूतै नगरे च पार्ताम् ।। भारमानमेवाभिमतं पुरारे: कन व्यवस्यन्ति समे स्म तत्र । ग्रहीतुमनं भगवत्प्रसार जनास्समस्ता भृशमीपुरेच ॥ यो रता ये मिरवर्तयंस्ते कतून विचित्रा बहुदक्षिणाकान् । चाप्यच पाच तद्धामचर्या निर्मापिता भूरिश थायलोकैः॥ संकीर्तने भागवतप्रकापड़ा नाम्नां प्रबृत्ता परमेश्वरस्य । विसरुवी गपानामतीता भकि स्वकीयां प्रफटा विधातुम् ॥ यसाधयाज्ञानपथे निषका जवेन चस्यायपि साधनानि । प्राप्तुं परेशस्य पर प्रदान प्राणानियेमुईठयोगधीरा ॥ तपस्विन श्रेषग्रवेगात्तपो माइल-धुमथेशदाने । इथं च धर्मस्य अम्भिरे द्वार स्कन्धास्सममा नयया विभूत्या ॥८ ४ ५ ६ ७ 1 Plats 2 Inscription