पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रबलते दिवसे प्रदातुं क्षेने महेशस्य अभप्रसार । दिग्भ्यस्समाभ्यः प्रययु पुरी तामर्पक्षका. प्रत्ययपूर्णचित्ता ॥ ९ महोत्सव तं तु निरीक्षितुं ये तमागता जानपदाच पारा ।' मार्गीपमार्गा निविड़ा व स्तराशु काशी विललास नृत्ना ॥ १० रुग्णा क्षुधाता पनि दु सभाजी येऽवस्थिता पडिपु मन्दिरस्य । फरेपु तैपां कना चवर्ष न वित्तमत्ता दरशु भुखानि ॥ तभातरे निश्चयमेव चत्रु पिपश्चितोऽसाविति पट्टिकाई 1 धनं यदीय निखिलं वितीर्ण वर्षे गते कर्मसु पुण्यवत्सु । १२ तवस्त धन्यो भुवनेशमूर्ते नीत. पुरस्तान्मतादरेण । यमाचकादद्भुतहेमपट्टो दिनस्य मध्ये द्विगुण यलम्स ।। स्पृएस्स तेन स्थकरेण यावद्वभूव तावच्छिव सीसरूपः । भीतस्य हस्तात्पतितस्स भूयो भूतश्च हैमो जनविस्मयाय ॥ १४ अहतमानां घरणं यथावत्पुनर्भषिप्यत्यय भाचिया। आपोपणापत्थमकारि सब प्रवर्धयन्ती कुनुकं जनानाम् ॥ १५ आश्चर्यमेयप्रवदन्त एतः सर्वेऽपि गेई प्रति निर्य युस्तै । शम्भुप्रसादाहरणामिलापा बम्मेरिता धर्मपथे च वृत्ता। पस्पधिरे स्वीयमुदारभाचं फसे प्रकार भुवि मूचिताः ॥ १६