पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८ १९ वर्षश्च यातो दिवसस्समागत प्रस्पर्धिनस्समिलितास्सभाया । चिराद्धृत कश्चन मासपट्के दाने यदीया व्ययिता महाई ॥१७ असावगायत अटिमूर्ते जंग्राह पर च कुतूहलेन । झा हन्त सीस समभूः स सद्य स्समेवभूनु भयवितलामा । महो विचित्रा गतिरीवारस्य नरस्य दर्पदशतधाविभग्न । कारे व्यतीते पुनरेघ मान्यनिर्धारितो धर्म परेण्य पक || स्पर्शगत तस्य करस्य कष्ट जाधूनद सीसमिदं प्रजात । भूमि गता देविकपट्टिका सा पभूव प्रेमी प्रथम यथा द्वि ॥ २० सामाजिकाना हृदयस्थिति का चूमो वय विस्मयभौति मिना । सप्रेरितोऽत प्रभुणेच सयो देघाचकेवैकतम पुरस्स्थम् ॥ १ प्रामीणमेक जममध्यदृष्ट ग्रहीतुमाशापयतिम पट्ट ! पस्व्यसो नियुतिपूर्णचेता पस्पर्श भक्त्या तमस्तयज्ञ ॥ अहो महो दाम्मससार तस्मात् स्फूर्ति भजद्दण्हिर च भूय । हपंच शोको भयविस्मयौ च प्रापु प्रवेश हृदये जनानाम् ॥ १३ को वायमीशेन वृतस्स्वय कि कर्माकरोदुत्तममेष धन्य । भसा फिल मामिक एच कधित्साधु पुडुम्बी चरितस्वधर्म.॥ १५ भागात्तदा पूरयितु प्रतिज्ञा वाराणसीमात्मरता पदाचित् । गच्छन्द विश्वपतेस्तदर्थ ददर्श दीनान्गाशरस मागे ॥ २२ २५