पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19 धन यथाशक्ति विसारतेषु निधाय पाणिप्चनुतापपूर्वम । कुष्ठेन योरेगा निपीटिताङ्ग चित्मपंदै कृतहारवं मामात् ।' दूरीत गन्निकटं मनुष्ये शोच्यां स्थिति तस्य निरीक्ष्य तूर्ण । अहानि मापयमिमृश्य पूर्व पाणी गृहीत्वा विकलौ निजाभ्याम्॥२७ ईशो महाकमिदं सहस्चे त्याख्याय से नेत्रज लरसितः । इत्थं घिर भदवालि भयो निगद्य मन्दं बिजही मदरतम् ॥ २८ यी ततो मन्दिरमात्मयोने लमे च चामीकरपालिकां स । देबम्य भक्त परमस्सलोके भक्तिनिझा यस्य नरे विशाला ॥ २९