पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ 4. || उपहारः ॥ नृपः प्रयातो मृगयार्थमे कदर मासेषु याते प्वपि नागमःपुनः। अत्रान्तरे दुस्सहरोननिष्टुरं दुर्भिक्षमेकं प्रविवेश मेदिनीम् । १ चयाम बाट तपनस्सुदारुण जला पायाशुप्फतरा श्व चकिर। सस्यानि दग्धानि बभबुर बसा प्रजा नितान्त फरलीकृताः क्षुधा ।। योकुर्मियुक्ता भुचि राज्यधारणे नाशाप्रयोग रपितुं क्षा जनान् । याख्यास्तथा संचितघान्यराशयो मापारयन्दातुमतो नियारणम् ॥ AY कान्तिकार पारबराः पुरोहिता- दुर्भिक्षहेतुं शखिकमानसाः । पमच्छरेतस्य च शान्तिपछिको भूयांश मन्युः फलितोऽत्र विकः । F 2 ३