पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ 8. ॥ प्रश्नस्य पक्षद्वयम् ॥ अभ्याधिरूढः शिप्तकुन्तपाणि रापादमस्तं कवचातृत श्च । कश्चिद्भुटो राजपथे कदाचि द्वेगाधया वीक्षित कयुद्धः ॥ १ 2 २ 1 ३

तदाऽपरस्तरमश: प्रतीपादेशाद्धयी कुन्तकरच मार्मे । आगा, दुभी तस्थतुराभिमुरये यत्रालसरस्तम्भगतश्चखेट । वर्णविचित्रा पठिता उभाभ्यां तदृश्यमाना. कुतुकान्विताभ्यां । अहो प्रभा स्वर्णमयस्य कीचफ सेटस्य वीरोचक उच्चः ।। तदेय योघोऽपर उजुयोष भ्राज्ञोऽद्भुतं राजतपेटजन्म । सद्यस्तयोगविरद्विवादः कि राजसं चा किमु हैमर्मतत् ॥ अन्धोऽस्म्यहं किं किमुचाहमन्धः परस्परं घाद इति प्रवृद्धः । मामेण पारम्पः प्रदानगती ती कुन्तादती पततु रण्यपृष्ठात् ॥ तो मूनिता मार्गचरो दयार सिफ्त्याम्मसाऽवशिवशयानी । भलम्भयच्छीममस्नबोचर किमर्थमेवं च गृत युवाभ्याम् ॥ उभाचपि मोचतुरात्मपर्श स्वरेण दीनन भृशात्तसारी। पको उपहाटयाखेटमेत प्रत्यय राजत मिस्यजन्न । ५ ६ ? opposite 2 (clolace 3 lettert wordi 5 blows,