पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ 5 सगलेदात पय मूर्षिक थलितः कश्चन सछु बादति । तदन्दुसरन्य भागत स्तमा नइखति भूपकोऽपरः । इति पैद्युतयेगमाश्रिताः क्षणकाले प्रयश्च मूपिकाः । पुरतः परतश्च मूमित्तस्समवेता: परितस्तमूर्ध्वसः । तरति स्वरित नदी मर्य जयतो गच्छति मेहमाश्मन । विधिदृष्टिगतो न रक्ष्यते प्लबसे पारिपि मूपिकावलिः ॥ झरिति प्रविशत्यदो गृह तुरुरायन मुखं प्रतिषितः । फणयः कणश श्व भूषवा युमपरखादितुमधता मदा । ‘रदना रचितास्तुपया दुपले तिगातरा भदुः। स लुटत्यतिवेगतो जपन्गुरुरक्षा भ्रमतीह तन च ॥ २४ T साहहा प्रधुमांसपर्वतः क्षणतोऽरयां चय पन दारुणः ! अविभाजनक कथानक परिषुष्णातु मति सशोभनाम् ।। २७ 4 Not 5 lightning speed 6 than 7 beads.