पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ . 1 10. ॥ सलमनो भ्रमरा श्र ॥ सय चभार महता यशसा नृपेन्द्र प्राज्ञः पुरा सलमानसमुगृहीतनामर । त्यादतामवनिपस्य विधाधिराशी । . क्रीति, जगाम जयत शुभराजधानीम् ॥ भास्थानगान्य तिशयावहमांसि देवी ट्रष्टुं तथा समुचितं च बॉल प्रदातुं । तधाययौ न खलु केवलमेतदर्थ तास्ता मुहर्नुपस्था अतवत्यसो यत् ॥ विद्या बासि समलंकुरते मृपस्य प्रशामणि गलति तदनोत्पशब्दैः। आभाणः श्रुतिसुखरनिश मनोगे नीतीरसाघुपदिशत्यवनीधरेन्द्र ॥ जिशासरत्र निखिलं खट किंवदन्ती सध्यं बभूव महिषी, पुनरीरगन्यत् । प्रधाच सा सलमनं मति, यहरिष्ठ प्रश्नान्स यद्विपृणुते गहनानसाध्यान् ॥ २ - ३. ४ ISelaman2RREnof Srba tribute tidatce Sumour or erot