पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ C T लोणा च पद्विविध चित्रतरा इस मायाः पश्येत्सदा मुकुरगा इव सुपसन्नाः । सूक्ष्मैक्षता नरपतेरिति विश्वघुष्टा - मावादियं नृपसभामभिपीक्षित ताम् ।। राशो दधार पुरतरखकरद्वयात्तं भालानुयं कुसमभास्वरमक्षसा सा। एकाऽ बनीवरतमोपवनीगृहीता- नेकमफुल्लसमरगचयाचितथीः ।। 10 अन्या मनागनवरा रमणीयतायां 'दिव्यी भवकृतकपुप्पविचित्रशोभा। “सत्या प्रवीतु कतरा कृतका च केति माक्षो भवा" निति च सा सहसान्वयु ॥ ७ वाचंयम सलमान उसका श्व सभ्या आश्चर्यमूढहृदया शिरांसि। मालाइयातिश, स्वचिरं नृपालो निर्चाक्य, पप न पुनर्वदितेस्य भाव । ८ worharly Trtely a rolour, divine 10 artideat. 11 13 mite 12 Shook 13 nalural