पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 ॥ वासना प्रावल्यम् । मुनिचरस्य पपात चियत्वला चरणयोरति पीडित पकदा। परिपतद्विफपादनखास्तर ग्रहणविश्लथ भूपिफसाधकः ॥ करणपा मुनिरात्मतपोचला दस्ताशु शिशुं वरकन्यकां। अतनुना कुतुन विवधितां रुचिरयौवनमागमदजसा ।। २ ३ पितृजनस्य यभूय निसर्मज परिणय प्रति संप्रति चिन्तनं । अददत्तस्लमये खलु कन्यका मयचयासमहानिति कीत्यते ।। सदनु सत्वरमेव विचारिता घरगुणा जनफेन च कन्यया । जगति यो बलवत्तम ईक्ष्यते . स भविता दयितो मम नायकः ॥ ४