पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to 2- १० भूपेन्द्रमौनमुदिता पुनरङ्गनोचे "नैसर्गिकी च कतरा घुधवयं माला । बोचितोऽन्न लघुकर्मणि ते श्रमोऽर्य चूही" ति किन्तु बुधराडजहाश मौनम् ॥ संयन्तसंशयधिमोहितमानसोऽय चिन्तागतस्तपदि पश्यति चञ्चरीकान् । मलानप्रसूनमधुने भ्रमतो पहिरस्थान- झकारिणो, स्मयत ऊसरते च शीर्यम् ॥ सद्यस्समादिदिशिवानबास्यता द्वार - यातायतं तदिति तदणितं तदेव । उद्घाटितं च तरसैब यथानुपातं, गेहान्तरं प्रमुदिता भ्रमराः प्रविष्टाः॥ देव्या श्च दक्षिणकारस्थ लुमानि वेगा - दापेतुरेयमशिला नृपतिरसदस्याः। मालां निर्जा च युयुधस्तु पिवाधिराशी लजाहता निववृते गदित स्वदृप्रम् ॥ प्राशम्सदा लघुतरादपि वायुलेशर - तस्य परं नुस्खकरं घ सुनीतिमार्गम् । अन्यत्तथा हृदयरम्जफमीक्षते द्वरा - संराह् यथा सलमान-मधितश्वकार ॥ २३