पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 ॥ वासना प्रावल्यम् । मुनिवरस्य पपात घियत्चला चरणयोरतिपीडित एकदा। परिपतद्विफपादनखान्तर प्रहविश्लथ मूपिकशायकः ॥ ? २ फरणया मुनिरात्मत्तपोबला दफुस्ताशु शिशु वरकन्यकां। थतनुना कुतुकेन चिवधितां चिरयौवनमागमदजसा॥ पिसृजनस्स बभूव निसर्गज परिणयं प्रति संप्रति चिन्तनं । अददत्तस्समये खलु कन्यफा - मघचयस्सुमहानिति कीयते ॥ तदनु सत्यरमेय विचारिता वरगुणा जनफेन च कन्यया। जगति यो बलबत्तम ईक्ष्यते स भयिता दयितो मम नायकः ॥ ४