पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ इति जगाद मुतेति तमाचद द्वलियरो अनक पिय एप में। झटिति सोऽकृत तां किल मूपिका पुन,रहो वलिनी मुवि वासना ।। १० 12 ॥ धात्री मोती ॥ तिनंगयों लसति प्रशस्तस्सरित्तटे चैस्यनिफेप्त एक । सनमध्ये चिरकालवी चतोपलनिर्मितपूर्व भाग 1 दाघतप्तः पथिकस्समीप विधान्तिमिच्छनिपसाद कश्चित् । च्छ सरस्थजनं स सद्यः होतेमहास्फोऽथ सुहृम्मीद ।। विप्रधीरः कृत धर्म, गाहो स्थिद्योगिवायतचित्तवृत्तिः । दलं यूहि ममात्र चैति, श्रुत्वतदारन्ध संप्रचक्तम

पुरास्मिन्नभवानरेन्द्रा वीर्यमा शौर्येण च विधुता ये।

राजपुत्राः मभयवसूरी स्तनन्यायस्य, तनोति यस्य ।। ४ रागणो रत्नकिरीटशोभा पृथ्वी भवस्यद्भुतपादपीठम् । दंशजातस्य महीश्वरस्य प्रास्तपुर्न मद्धिपी, परंतु ॥