पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सद्योऽरूप भाग्यात्प्रपा दियंगा बिहाय तोफ नृपति शुचेच । धामी नियता महसाऽथ राशा तदाप्रसूता शिशुपोषणाय ॥ ६ जाना प्रसिद्ध, नूपपुत्रचंगे धानना कम्नतरा गुणौधः । मुक्ता भदन्तञ्छवि भूपितास्था मोतीनि सार्धा भवतिन्मचारया॥७ चित्र विरेजे नृपगेह पपा बरम्पी यहन्ती कील निर्पिोर्ग । पर्यायतो वक्षसि तदद, महः प्रयुद्धस्समय व्यतीत ॥ ८ समिधमम्या रुधिरं च तायनरेन्द्र भरत्या, हृदये यदस्याः। श्रदा यभूयाशिथिलासितीमा, फान्त द्वय तत्तनपे सगरनम् ॥ ९ भागीय मातृ शिशुरेप कृत्ये नस्तन्यपायी यदि राजसूनुः । पीतो न चे स्वोदरपूरमेषा सप्पाप मचे न सवेदमसः ।। १० आमिप्य राज्ञो रजनीपु पालं बाजुद्वयेनापतरेण चालः । शेत रक्षामिच कर्तुफामः पनं यथा पुष्पमित्रयातात् ॥ ११ राजाफ्फारस्समहान्प्रवृत्तो दुष्टाश्च संभूय कुमारराजे । जियां सयो वस धना असद्भय: छित्यासिनाऽऽसकजनांश्च [ राति ॥ १२ सद्यो निहल्यास्सिलरक्षिलरेक समापुरतः परमेव तूर्ण। मोतीसराः कीदति यत्र यांफ नृपात्मजो पस्तकरः कुचे च ॥ १३