पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ 13 ॥ तन्तुबायसिलसः ॥ रङ्गण्डदेशे न्यवसत्कदाचन ग्रामे कुविन्द रिसलसाभिध पुरा । अगृहासा मध्यषया अनक्षरो दिवा सदा व्यानियत स्पकर्मणि" १ तुरीसहायो बसनानि निर्ममे धनेन सायं च विचिकिये ऽक्षसा। आयोचनादाचरतोऽस्य तं क्रम यातास नैफासु शरस्स खण्डश.॥ किंचिदन संचित, मात्मतुष्टये ददर्श तक्षिकमयं दिने दिने । रानायनस्पद्युति टीपसन्निधौ पस्पा भक्त्या गणयां चकार च ॥ पुनः पुन प्रत्यहमेप चफिया - नै स यायच्छयितुं समुस्थित । मित्रं न, बन्धुने, नचैव वादशा परस्मिसिलसस्य भूतले ३ ४