पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० १० मुसा रानो न, पुन पुन पस ददर्श पेटी निशानिफ कराया । हिन्माणि नाहानि चकार सिंचन स्वीयेपुरत्येपु मनो विवेश न॥ कालो हि तीक्ष्णानि रोिपयत्यय गणानि मार्गेतर दुशमान्यपि । प्रमेण किंचिद्वयनै स्तधमर तथापि चिन्ता न गतास्य निष्कगा। बगान्सुटुमाह मय गतस्मृति - स्त कापि नाशा चिजहावकारणात् । गत सुरणं पुनरेप्यनीति त शिष्माण्डमेवारते स कर्मणि || मुररसी, मतिपालयमय साय कदाचितसिलसस्सुनिश्चित । द्वारि स्थितो वितरण चिर यया - कुन्मील्य चक्षु स्वगृहान्तरक्षत ॥ सुवर्णपुज स्सपदि प्रमास्वरो दीपान्तिक नेत्रपथ जगाम च । कथ नु वर्णसिरसस्य तत्क्षणे मोदो, दयाय प्रति हाटक स्यकम् ॥