पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० अहो सुवर्ण यवनेन वीक्षित सुवर्णवर्ण च सुवर्णकुन्तलं। सचेतनं पश्यदितत्ततोऽद्भुत, द्रायसोऽभवा तम्भितचित्तवृत्तिक॥ लाधमसादोऽथ पुनर्बुबोध सः मनुष्यतोफ कमकाकृप्तीह यत् । पन्ध्ये पार्थ तशृदये न विद्यते प्रेमांकुरा: प्रोदभयन्नधाः शुमा.॥ अबोधीवाय शिशं गृहीतवान गाई जुमूहोरसि बालिका स स । अनन्तरं पायनशायनादिक चकार रात्री सिलसरस्वयं मुदा ॥ वार्ताद्भुतेयं प्रससार घेगतो ग्रामेतिकस्थासिलसस्य सद्मनि । समेत्य हानि बभाषिरे समें वृत्तान्तमेस प्रति तेन सादरम् । भवेक्षमाणा मुहुरेय बालिका मेचपीति नाम्ना सच तां वितन्यते । पका विचेष्टा प्रश्तेः करोत्यसो लोक समस्तं स्वजनं च बान्धवम् ॥