पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११५

पुटमेतत् सुपुष्टितम्

१२८
काव्यमाला।
दुन्दुभिध्वनिनिस्तारैरवश्यमुभयोरभूत् ।
ब्रह्माण्डभाण्डनिर्भेदशङ्की पङ्केरुहासनः ॥ ७२ ॥
ईक्षांबभूव काम्पिल्यमावासैरवनीभुजाम् ।
परीतं परितं प्रीत्या पाण्डुः शाखापुरैरिव ॥ ७३ ॥
तरङ्गहस्तविन्यस्तविकस्वरसरोरुहा ।
मुदार्घमुत्क्षिपन्तीव ददृशे तेन जाह्नवी ॥ ७४ ॥
उदारमञ्जरीसारसहकारप्रियंकरे ।
विकासिवकुले फुल्लमल्लिकामोदमालिनि ।। ७५ ॥
कदम्बजम्बूजम्बीरनिकुरम्बकरम्बिते ।
विपाकपिङ्गनारङ्गपिशङ्गितदिगन्तरे ॥ ७६ ॥
असङ्गभृङ्गसंगीतसुभगंभावुकद्रुमे ।
रसालाङ्कुरवाचालकोकिलालापशालिनि ॥ ७७ ॥
द्रुपदस्य गिरागृह्णान्निवासान्भूमिवासवः ।
वसन्त इव कुत्रापि स्वःसरित्तीरकानने ॥ ७८ ॥ (कुलक
तस्मिन्विलासवापीषु स्नायं स्नायमनेकशः।
विनिन्ये सैनिकर्दूरमाग्रीवं क्रमणक्लमः ॥ ७९ ॥
हित्वा हिरण्यकोटीरान्कुरुविन्दाङ्कुराङ्कितान् ।
चक्रुः स किंशुकैः केचिच्चम्पकैरवतंसकान् ॥ ८ ॥
नित्यमेकधुरीणानि पूर्णेन्दुकरकन्दलैः ।
केचिन्मृणालनालानि मुक्ताहारपदे दधुः ।। ८१ ।।
नवस्रस्तरमास्तीर्य किङ्केल्लिद्रुमपल्लवैः ।
केऽपि च्छायासु सान्द्रासु पथि श्रान्ता विशश्रमुः ॥ ८२ ।
पीयूषरसगण्डूषमदमोषीणि हर्षुलैः ।
नालिकेरीफलाम्भांसि कैश्चिदापपिरे भृशम् ॥ ८३ ॥
मृगारिकरजाकारान् वीक्ष्य किंशुककोरकान् ।
वारणेन्द्राः प्रणश्यन्तः कथंचित्तत्र धारिताः ॥ ८४ ॥