पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८

पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

जीवग्राहं गृहीत्वामुं बद्ध्वा पाप्मानमानय ।
आनीते तव दास्यामि स्वां जीवयशसं सुताम् ॥ ५५ ॥
रुचिरं पुरमेकं च काञ्चनाञ्चितमन्दिरम् ।
ततो विसृज्य तं दूतं प्रतस्थेऽस्मत्प्रभुः स्वयम् ॥ ५६ ॥
युग्मम् ।
प्रणम्य वसुदेवोऽथ ज्येष्ठबन्धुं व्यजिज्ञपन् ।
किमिदं देव सिंहस्य चपेटोत्पाटनं मृगे ॥ ५७ ॥
सति मय्यपि भृत्ये च स्वयं कोऽयमुपक्रमः ।
अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ।। ५८ ॥
एवमावद्धनिर्बन्धं बान्धवं लघुमात्मवत् ।
वरूथिन्यामवस्थाप्य जयाय व्यसृजन्नृपः ॥ ५० ॥
सोऽपि शौर्यावतंसेन कंसेन सह जग्मिवान् ।
बद्ध्वा सिंहरथं बन्धोर्दिनैरल्पैरुपानयत् ।। ६० ॥
कृत्वा जयोत्सवं जातं मुदा राजगृहं नृपम् ।
क्रोष्ट्रुकिः समभाषिष्ट ज्ञानी रहसि सानुजम् ।। ६१ ।।
येयं जरासन्धसुता कर्मण्यत्र पणीकृता ।
क्षयकृल्लक्षणैरेषा पितृश्वशुरपक्षयोः ॥ ६२ ॥
इत्यूचिवांसं विद्वांस तं विसृज्य प्रजेश्वरः ।
ऊचे कुमारमारम्भः शुभोदर्कोऽस्ति नैप नः ॥ ६३ ॥
ततो व्यज्ञपयद्राज्ञो वसुदेवः कृताञ्जलिः ।
सा स्यात्कन्या यथान्यस्य तथोपायोऽस्ति मे स्मृतः ।। ६४ ।।
सावधानोऽधुना देवः श्रोतुमेतं प्रसीदतु ।
इतो युष्माकमादेशादस्मि सिंहपुरे गतः ॥ ६५ ॥
कन्दरादिव निर्गत्य सिंहः सिंहरथः पुरात् ।
भटान्नस्वासयामास वलाद्दन्तावलानिव ॥ ६६ ॥
ममाप्यत्यद्भुतैस्तैस्तैर्भुजविक्रमवैभवैः til
तेन प्रादुरभाव्यन्त भाले धर्मजलोर्मयः ॥ ६७ ॥