पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०

पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

उग्रसेनसधर्मिण्या धारिण्या गर्भकर्तृकः ।
अभवद्दोहदो भर्तृमांसभक्षणलक्षणः ।। ८१ ॥
कथंचित्पूरिते तस्मिन्नमात्यैर्मतिशालिभिः ।
पौषे कृष्णचतुर्दश्यां विष्टौ सनुरजायत ।। ८२ ।।
तं दोहदानुभावेन निर्णीय जनकद्विपम् ।
विन्यस्य कांस्यपेटायामुद्भटाकारधारिणम् ।। ८३ ॥
मातापि तदहं जातं मथुरातोऽथ धारिणि ।
पत्युः क्षेमाय चिक्षेप गम्भीरे यमुनाम्भसि ॥ ८४ ॥
युग्मम् ।
इति पत्रार्थतो देव ज्ञातोऽसावुग्रसेनजः ।
पुत्रस्नेहस्तथाप्यत्र तदा प्रादरभून्मम ।। ८५ ॥
अथानीय निजं गेहमस्योत्सवपुरःसरम् ।
कांस्यपेटोपलव्धत्वान्नाम कंस इति व्यधाम् ॥ ८६ ॥
असावपुष्णाद्वर्धिष्णुस्तेजः क्षत्रकुलोचितम् ।
ततः क्रीडन्वलादेष बालकैः कलहायते ॥ ८७ ॥
जनेभ्योऽहमुपालम्भ लेभे च प्रतिवासरम् ।
कुमारवसुदेवस्य ततोऽमुं सेवकं व्यधाम् ॥ ८८ ॥
ततो जगाद सानन्दं समुद्रविजयो नृपः ।
अस्मद्गोत्रादृते कस्य दृश्यते बलमीदृशम् ।। ८० ।।
इत्युक्त्वा सह कंसेन गत्वा राजगृहे च सः ।
चक्रे सिंहपुराधीशमुपदा मगधेशितुः ।। ९० ॥
अस्यायमवदातस्य कंसः कर्तेति सादरम् ।
नृपो निवदयामास मगधानां महीभुजे || ९१ ॥
ततः प्रीत्या ददौ पुत्री कंसाय मगधेश्वरः ।
प्रतिपन्नं युगान्तेऽपि नान्यथा हि महात्मनाम् ॥ ९२ ॥
उग्रसेननृपद्वेषान्मधुरामेव सादरम् ।
कंसाय याचमानाय स दत्ते स्म प्रसादतः ॥ ९३ ॥