पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

तदानीं धन्विनां खैरमुच्छलद्भिः शरोत्करैः ।
क्षुण्णः प्रेक्षकवन्मन्ये वासरोऽप्यन्तमासदत् ॥ ११४ ॥
हतवत्यपि गाङ्गेये महीपालान्सहस्रशः।
हताभ्यधिकभूपालाः सानन्दाः पाण्डुनन्दनाः ॥ ११५ ॥
कौरवाः पुनरुद्वेलवैमनस्यमहार्णवाः ।
अवहारे कृते जग्मुः स्कन्धावारं निजं निजम् ॥ ११६ ।।
(युग्मम् )
धार्तराष्ट्रस्ततो रात्रौ गाङ्गायनिमुपागमत् ।
प्रणिपत्योपविश्याने सोपालम्भमदोऽवदत् ॥ ११७ ॥
तात स्पष्टमवष्टम्भात्तव कार्मुककर्मणाम् ।
सर्वपार्थविघातार्थमारम्भोऽयं ममाभवत् ॥ ११८॥
को नाम हिममुच्छेत्तुं शूरोऽपि सुरभिं विना ।
कीदृशः काननं दग्धुमग्निरप्यनिलाहते ॥ ११९ ॥
त्वं तु कौन्तेयदाक्षिण्यात्संगरे तद्धनुर्धरैः।
नित्यमास्माकगीर्वाणान्हन्यमानानुपेक्षसे ॥ १२०॥
तेभ्योऽस्मदहितेभ्यश्च दातुं राज्यं तवेप्सितम् ।
तव्यापादय मां तात सद्यः खेनैव पाणिना ।। १२१ ॥
इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् ।
वत्स तुच्छोचितः कोऽयमुद्भारोऽद्य गिरां तव ॥ १२२ ॥
ज्ञातेयान्मे यदप्येतच्चतस्तेष्वपि वत्सलम् ।
तथापि त्वयि विक्रीतं जीवितव्यमिदं मया ॥ १२३ ॥
त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् ।
योद्धव्यमनुरोधं च विमुच्य सह पाण्डवैः ॥ १२४ ॥
परं कपिध्वजो यत्र करे धारयते धनुः ।
जयः सांशयिकस्तस्मिन्नवश्यं समराङ्गणे ॥ १२५॥
तथाप्याजन्मतोऽभ्यस्तनिस्तुषैश्चापकर्मभिः
तात प्रातः करिष्यामि निःशौण्डीरां वसुंधराम् ॥ १२६ ।।