पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९

पुटमेतत् सुपुष्टितम्

काव्यमाला।

वधूनामवरोधत्वं कारागारं विदुर्बुधाः ।
यासामभाग्यभाजां हि राजा भवति नात्मजः ॥ १६७ ॥
तत्प्रसीद कलत्रार्थमन्यत्र व्यवसीयताम् ।
उदारास्त्वादृशां दाराः संपत्स्यन्ते पदे पदे ॥ १६८॥
अप्रार्थ्यप्रार्थनः सोऽथ बभार म्लानमाननम् ।
सकृदप्यपराधेपु धानुष्कः किं न दूयते ॥ १६९ ।।
दध्यौ नृपोऽभ्यधादेष नौपतिः सोपपत्तिकम् ।
नृपश्चेन्नास्य दौहित्रः किं जामात्रा मया फलम् ॥ १७० ॥
न चान्तरेण गाङ्गेयं धुर्यो राज्यस्य संभवी ।
न ह्याकाशप्रकाशाय प्रभुरन्यो विना रविम् ।। १७१ ।।
दत्तेऽवश्यं न चान्यस्मै राज्यमूर्जस्वि शान्तनुः ।
सुधासर्वस्वमम्भोधियधात्पुत्रे कलानिधौ ॥ १७२ ॥
इतः कर्षति चेतो मे नौतन्त्राधिपतेः सुता।
संकटे पतितोऽमुष्मिन्मूढधीः करवाणि किम् ॥ १७३ ।।
इत्थं विकल्पैर्भूपालः काममाचान्तमानसः ।
मोघफाल इव द्वीपी निजं पुरमुपाययौ ॥ १७ ॥
तदानीमागतो राजसेवावसरलालसः ।
निर्वर्ण्य तातवैवर्ण्यं चितां शान्तनवोऽभ्यधात् ॥ १७५ ॥
विनयातिक्रमः किं मे किमाज्ञालङ्घि केनचित् ।
किंवा सस्मार मे मातुर्यन्मे श्यामाननः पिता ॥ १७६ ॥
तस्मान्निःशेषमागम्य सोऽगमन्नौपतेर्गृहम् ।
विहितवागतश्चैनमवदनृपनन्दनः ॥ १७७ ॥
तातस्तावन्न पृष्टोऽपि यथावत्कथयिष्यति ।
अमात्यात्तातसध्रीचः सर्वं जानाम्यदः पुनः ॥ १७८ ॥
ततः सर्वात्मना यत्नात्करिष्ये पितुरीप्सितम् ।
इत्थं विमृश्य सोऽमात्यं पप्रच्छ विजने सुधीः ॥ १७९ ॥