पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/181

पुटमेतत् सुपुष्टितम्
१३३
साधनपादो द्वितीयः

[ भाष्यम् ]

 अनित्ये कार्ये नित्यख्यातिः । तद्यथा--ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकसः, इति ।

तथा अशुचौ परमबीभत्से काये--
"[१]स्थानाद्बीजादुपष्टम्भान्निष्यन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥"
इत्यशुचौ शुचिख्यातिर्द्दश्यते ।

[ विवरणम् ]

 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । कथम् ? अनित्ये कार्ये नित्यख्यातिः नित्यमिति विपर्ययबुद्धिः यथ ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति ॥

 ननु चैतस्मान्मन्त्रात्पृथिव्यादीनां ध्रुवत्वं प्रतीयते । तत्र कथमेषां कार्यत्वमुच्यते ? आपेक्षिकत्वाददोषः । मनुष्याद्यपेक्षया पृथिव्यादयो ध्रुवाः । कार्यत्वमनित्यत्वं च सर्वेप्रमाणसिद्धं श्रुतिषु वचनात् 'द्यौरासीन्न पृथिवी नान्तरिक्ष'मित्यादिषु सिद्धम् ।

 तथा अशुचौ परमबीभत्से परमोद्वेगकरेऽत्यन्तघृणास्पदे कारात्मसद्मनीवाशुचौ काये । कथम(पि)स्य बीभत्सकत्वमित्याह--स्थानादशुचिः--गर्भाशयस्थानत्वादशुचिः ।बीजादशुचिः --शुक्लशोणितबीजो हि कायः । उपष्टम्भात्--वातपित्तश्लेष्मोपष्टम्भात् । तेषां चाशुचित्वं प्रसिद्धम् ।निष्यन्दात्--प्रस्वेदमूत्रपुरीषादिमलाजस्रनिष्यन्दात् । निधनादपि--मरणात् । मृतसंबन्धिनां दशाहाद्याशौचस्मरणम् ॥

 ननु च स्वभावतो यद्यशुचिः कायस्तस्य शौचविधानमनर्थकं प्राप्नोतीत्यत आह--कायमाधेयशौचत्वादिति । शास्त्रत आधातव्यमेव शौचमस्मिन्न स्वतोऽस्तीति यावत् ॥

 यद्वा, करणानि बुद्धिसत्वादीनि सत्वात्मकतया शुचीन्याधेयान्यस्मिन्निति, तच्छुचित्वादस्यापि शौचम् । बुद्धिसत्वाद्याधेयविप्रयोगे चात्यन्ताशुचित्वदर्शनात् ॥

 तस्मात्पण्डिता ह्यशुचिं विदुः । पण्डितग्रहणं विपर्यस्तधियां शुचित्वग्रहणख्यापनार्थम् । अशुचौ शुचिख्यातिर्दृश्यते विपरीतचेतसाम् ॥

  1. वैयासिकी गाथा.